________________
PA
|
| १९१
आचा० प्रदी०
R ASARASHTRA
शय्यत एप्विति शयनानि-सतयः, तेषु कुश्विन्निमित्ताव्यतिमिश्रेवु गृहस्थतीथिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गागला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिक्षया परिहरन् सागारिक-मैथुनं न सेवेत, शुन्येषु भावमैथुनं न सेवेत, इत्येवं स भगवान् स्वयम्-आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्मध्यानं शुक्लध्यानं वा ध्यायति ॥४६॥
जे देखि अगारस्था मीमीभावं पहाय से प्राति ।
पुट्ठोवि णाभिभासिंसु गच्छति णाइवत्तती अंजू ॥ ४७ ॥ ये केचन इमेऽगारस्थास्तैर्मिश्रीभावं प्रहाय-त्यक्त्वा स-भगवान् धर्मध्यानं ध्यायति, कुतश्चिनिमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, सकाीय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्तते, 'अंजु'त्ति ऋजुः जोः संयमस्यानुष्ठानात् ॥४७॥
णो सुकरमेतमेगेसिं णाभिभासेइ अभिवादमाणे ।
_ हयपुब्यो तत्थ दंडेहिं लूसियपुव्वो अप्पपुण्णेहिं ।। ४८ ॥ 'णो सुकर'ति नैतद्वक्ष्यमाणमुक्तं वा एकेषां-अन्येषां सुकरमेव, नान्यः प्राकृतपुरुषैः कर्तुमलं, किं तत्तेन कृतमित्याहअभिवादयतो नाभिभाषते, नाप्यनभिवादयभ्यः कुप्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति-'हयपुव्वो इति दण्डैहतपूर्वः तत्राऽनार्य देशादौ पर्यटन तथा लूषितपूर्वः केशलुश्चनादिभिरपुण्यैः-अनार्यैः पापाचारैः ॥४८॥ २ किमितोऽय०-पा० ।
GEECSSSSSSSSCROLOGEOG
॥४३८॥