________________
आचा०
प्रदी०
मा० ३७
॥ अथोपधानश्रुताख्यं नवमध्ययनम् ॥
उक्तमष्टममध्ययनं साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स तीर्थकृता श्रीवर्धमानस्वामिना स्वत एवाचीर्ण इत्येतन्नवमाध्ययने प्रतिपाद्यते इत्यनेन सम्बन्धेनायात [स्या ] स्या ध्ययनस्योपधानश्रुताख्यस्याध्ययनार्थाधिकारमाह नियुक्तिकारः
जो जझ्या तिस्थयरो सो तहया अप्पणो य तित्थम्मि । वण्णेt तवोकम्मं ओहाणसुयंमि अज्झयणे ॥ १ ॥ सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ २ ॥ तिस्रो उनाणी सुरमहिओ सिज्झियन्वय धुवम्मि । अणिगूहिय बलविरिओ तवोविहाणंमि उज्जमइ ॥ ३ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहि एहिं । होइ न उज्जयिव्वं सपच्चवायंमि माणुस्से ? ॥ ४ ॥
[ आ. नि. गाथा २७५ - २७६-२७७-२७८]
११९।१
॥४३३॥