SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ I १४८८ आचा० प्रदी० सम्बटेहिं अमुच्छिए आयुकालस्स पारए। तितिक्खं परमं णचा विमोहण्णतरं हितं ॥ ४० ॥ त्ति वेमि ॥ ॥अट्ठम विमोक्खज्सयणं समतं ॥ सर्वे च तेश्च सर्वार्थाः- पञ्चप्रकाराः कामगुणास्तेष्वमाञ्छितः, आयुःकालस्य-यावन्मात्र कालमायुः संतिष्ठतेऽसौ आयुःकालस्तस्य पारगः, यथोक्तविधिना पादपोपगमनव्यवस्थितः प्रवर्द्धमानशुभाध्यवसाय आयुःकालपारगः स्यात् । तितिक्षा-परीषहोपसर्गापादितदुःखविशेषसहनं तत्त्रयाणामपि मरणानां परमं-प्रधानमस्तीति ज्ञात्वा 'विमोप्रनयरं'ति विमोहान्यतरं विगतो मोहो येषु तानि विमोहानि-भक्तपरिक्षेङ्गितमरणपादपोपगमनानि तेषामन्यतरत्क्षेत्रकालादिकमाश्रित्य तुल्यफलस्वादितं अभिप्रेतार्थसाधना दतो यथाशक्ति त्रयाणामन्यतरधथावसरं विधेयमिति ॥४०॥ ॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कार श्रीजिनहंससूरिविरचितायां श्रीआचाराहप्रदीपिकायामष्टमं श्रीविमोक्षाध्ययनं समाप्तम् ॥ BREASESSISABSE ASऊन ॥४३२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy