SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ११८८ आचा प्रदी HASHISHAS REPARACEAE भिदुरेसु ण रज्जेजा कामेसु बहतरेसु वि । इच्छालोभ ण सेवेज्जा धुववण्णं सपेहिया ॥३८॥ भेदनशीला भिदुराः - शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि न रज्येत् - न राग यायाव, कामेषु - इच्छामदनरूपेषु बहुतरेषु - अनपेष्वपि, यद्यपि राजा राजकन्यादिनोपलोभयेत् तथापि न तत्र गाय॑मियात् इच्छारूपो लोभ इच्छालोभः - चक्रवर्तीन्द्रत्वाभिलाषादिको' निदानविशेषस्तमसौ निर्जरापेक्षी न सेवेत, ध्रुवां-शाश्वतीं यशःकीर्ति पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यात् ॥ ३८॥ सासएहिं णिमंतेज्जा दिव्वमायं ण सद्दहे। तं पडिबुज्झ माहणे सव्वं नूमं विधूणिता ॥ ३९ ॥ शाश्वता-यावज्जीवमपरिक्षयादस्तैिस्तथाभूतैर्विभवैः कश्चिन्निमन्त्रयेत् तत्प्रतिबुध्यस्व, यथा - शरीराथं धनं मृग्यते तदेव शरीरमशाश्वतं, तथा दिव्यां मायां न श्रदधीत, यदि कश्चिद्देवो प्रत्यनीकतया वा कौतुकादिना नानदिानतो निमन्त्रयेत, तां च देवकृतां मायां न श्रदधीत, तामपि चुध्यस्व' 'माहणे'त्ति साधुः, सर्वम् - अशेषं 'नूमं ति कर्म माया वा तत् तां वा विध्य - अपनीय देवादिमायां बुध्यस्वेति ॥ ३९॥ १. वर्तीद्रव्याभि०-पा०२-तामपि प्रतियुध्यस्व पा० । H ISHASHISHASKAR ४॥४३१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy