________________
आचा. |5|| लनमुक्तं, तिष्ठेत् सर्वगात्रनिरोधेऽपि स्थानान्तरसमणं कुर्यात्, कोऽसौ ? माहन:-साधुः, स हि निषण्णोऽनिषण्ण ऊर्ध्व- |
Bा १२८८ प्रदी० स्थितो वा निष्प्रतिकर्मा यद्ययानिक्षिप्तमझमचेतन इव तन्न चाळयेत् ॥ ३५॥
अचित्तं तु समासज्ज ठावए तत्थ अप्पगं।
वोसिरे सव्वसो कायं ण मे देहे परीसहा ॥३६॥ अचित्तं-जीवरहितं, तच्च स्थण्डिलं फलकादि वा समासाद्य - लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रास्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्पकम्पः कृतालोचनादिपरिकर्मा गुरुभिरनुज्ञातो व्युन्सजेत, || सर्वश:- सर्वात्मना कायं-देहं, व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् - 'ण मे देहे परीसहा' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात, तदभावे कुतः परीषहाः ॥३६॥
जावज्जीवं परीसहा उवसग्गा इति संखया।
संखुडे देहभेदाए इति पण्णेऽधियासए ॥ ३१॥ ___ यावजीवं - यावत्प्राणधारणं तावत्परीषहोपसर्गाः सोढव्या इत्येतत् संख्याय - मत्वा तानध्यासयेत्, संवृतो यथानिक्षिप्तत्यक्तगात्रो देहभेदाय - शरीरत्यागायोत्थित इतिकृत्वा प्राज्ञः- उचित विधानवेदी, यद्यतत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत ॥ ३७॥
॥४३०॥
PA% AA-SARI
ASSॐॐॐ