SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आचा. |5|| लनमुक्तं, तिष्ठेत् सर्वगात्रनिरोधेऽपि स्थानान्तरसमणं कुर्यात्, कोऽसौ ? माहन:-साधुः, स हि निषण्णोऽनिषण्ण ऊर्ध्व- | Bा १२८८ प्रदी० स्थितो वा निष्प्रतिकर्मा यद्ययानिक्षिप्तमझमचेतन इव तन्न चाळयेत् ॥ ३५॥ अचित्तं तु समासज्ज ठावए तत्थ अप्पगं। वोसिरे सव्वसो कायं ण मे देहे परीसहा ॥३६॥ अचित्तं-जीवरहितं, तच्च स्थण्डिलं फलकादि वा समासाद्य - लब्ध्वा फलकेऽपि समर्थः कश्चित्काष्ठे वाऽवष्टभ्य तत्रास्मानं स्थापयेत्, व्यवस्थाप्य च त्यक्तचतुर्विधाहारो मेरुरिव निष्पकम्पः कृतालोचनादिपरिकर्मा गुरुभिरनुज्ञातो व्युन्सजेत, || सर्वश:- सर्वात्मना कायं-देहं, व्युत्सृष्टदेहस्य च यदि केचन परीषहोपसर्गाः स्युस्ततो भावयेत् - 'ण मे देहे परीसहा' मत्सम्बन्धी देह एव न भवति, परित्यक्तत्वात, तदभावे कुतः परीषहाः ॥३६॥ जावज्जीवं परीसहा उवसग्गा इति संखया। संखुडे देहभेदाए इति पण्णेऽधियासए ॥ ३१॥ ___ यावजीवं - यावत्प्राणधारणं तावत्परीषहोपसर्गाः सोढव्या इत्येतत् संख्याय - मत्वा तानध्यासयेत्, संवृतो यथानिक्षिप्तत्यक्तगात्रो देहभेदाय - शरीरत्यागायोत्थित इतिकृत्वा प्राज्ञः- उचित विधानवेदी, यद्यतत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत ॥ ३७॥ ॥४३०॥ PA% AA-SARI ASSॐॐॐ
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy