________________
आचा० प्रदी.
११८८
ASA-AASHASSANCHAR
गतमिक्तिमरणं, साम्प्रतं पादपोपगमनमाह
अयं चाततरे सिया जे एवं अणुपालए।
सव्वगायणिरोधेवि ठाणातो ण वि उम्भमे ॥ ३४॥ अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गित-मरणविधिरायततर, क्षयं चास्मादायततरः, अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्व द्रष्टव्यं, यो भिक्षुरेवमुक्तविधिना एवं पादपोगमनविधिमनुपालयेत्, सर्वगात्रनिरोधेऽपि भक्ष्यमाणमांसशोणितोऽपि क्रोष्ट्रगृध्रपिपीलिकादिभिर्महासत्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात् स्थानात् - प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान व्युद्भाँमेत्न स्थानान्तरं यायात् ॥३४॥
। अयं से उत्तमे धम्मे पुब्वट्ठाणस्स पग्गहे।
___ अचिरं पडिलेहिता विहरे चिट्ठ माहणे ॥ ३५॥ अयं - प्रत्यक्षः उत्तमः -प्रधानो मरणविधानः, सर्वोत्तमत्वाद्धर्मों - विशेषः पादपोपगमनरूपो मरणविशेषः, पूर्वस्थानाद्भक्तपरिज्ञादेः प्रकर्षण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतद, अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषिध्यते, छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानच्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्माच्चलति, अचिरं-स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेत, अत्र विहरणं तद्विधिपा
BASEASSASSAAS
॥४२९॥