SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० मियात् ततः उत्तानको वा पार्श्वशायी वा दण्डायतो वा यथासमाधानं तिष्ठति ॥ ३१ ॥ आसीणेऽलिसं मरणं इंदियाणि समीरते । कोलावासं समासज्ज वित पारेसए ॥ ३२ ॥ आसीनः - आश्रितः, किम्भूतम् - अनीदृशं इतरजनदुरध्यवसेथम्, इन्द्रियाणीष्टानिष्टस्त्रविषयेभ्यः सकाशात् रागद्वेषकिरणतया सम्यगीरयेत् - प्रेरयेत्, कोलाघुणकीटकास्तेषामावासः कोलावास स्तमन्तर्घुणक्षतमुद्देहिकादिनिचितं वा समासाद्य – प्राप्य तस्माद्यद्वितथम् - आगन्तुकतदुत्थजन्तु रहितमवष्टम्भनाय प्रादुरेषयेत् - अन्वेषयेत् ॥ ३२ ॥ जतो वज्जं समुप्पज्जे ण तत्थ अवलंबए । नतो उक्कसे अप्पाणं सव्वफालेऽधियासए ॥ ३३ ॥ यतो - यस्मादनुष्ठानादवष्टम्भनादेर्वज्रवद्वज्र - गुरुत्वात्कर्म अद्यं वा पापं तत्समुत्पद्येत, न तत्र घुणाक्षतकाष्ठादा| ववलम्बेत, ततः - तस्मादवद्यसमुत्पत्तिहेतोरात्मानमुत्कर्षेद् - उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेत् सर्वान् स्पर्शान् - दुःखविशेषानध्यासयेत्, यतो यन्मया त्यक्तं शरीरकमेते तदेवोपद्रवन्ति न पुनर्यब्जिघृक्षितं धर्मचरणमित्याकलय्य' सर्वपीडासहिष्णुर्भवेत् ।। ३३ ।। १ धर्माच पा० । १1८1८ ॥४२८ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy