________________
आचा० प्रदी.
GRAHAARAASICS
||२|| १८८ स मुनिरनाहारतया इन्द्रियैर्लायमान शमितामाहरेत् नार्तध्यानोपगतो भूयात, यथासमाधानमास्ते, सङ्कोचनिर्विणों हस्तादिकं प्रसारयेत् तेनापि निविण्ण उपविशेत् यथेङ्गितदेशे सञ्चरेत, तथाऽप्यसौ स्वकृतचेष्टत्वादगी एव, किम्भूतः ?अचलो यः समाहितः, अङ्गीकृतमरणान्न चलतीत्यचलः, सम्यगाहितं व्यवस्थापितं धर्मध्याने शुक्लध्याने वा मनो येन स समाहितः ॥ २९॥
अभिक्कमे पडिक्कमे संकुचए पसारए।
कायसाहारणट्ठाए एत्थं वा वि अचेतणे ॥३०॥ प्रज्ञापकाऽपेक्षयाऽभिमुखं क्रमणमभिक्रमणं, प्रतिक्रमणमागमनमित्यर्थः, यथासमाधानं भुनादिकं सङ्कोचयेत् प्रसारयेद्वा, किमर्थ? कायस्य -शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, अत्राऽप्यसौ वा शब्दात्तत्र वा पादपोपगमनेऽचेतनवत् सक्रियोऽपि निष्क्रिय एव ॥३०॥
परिक्कमे परिकिलंते अदवा चिट्टे अहायते।
ठाणेण परिकिलंते णिसीइज्जा य अंतसो ॥ ३१॥ यदि निषण्णस्यापि गात्रभङ्गः स्यात् ततः परिक्रमेत - चक्रम्याद यथानियमिते देशेऽकुटिलया गत्या गतागतानि ६ कुर्यात, तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत, यथायतो - यथाप्रणिहितगात्रः, यदा पुनः स्थानेनापि परिक्लम१०चननि० पा०।
| ॥४२७॥
GROGROCESSORRORSCAM