SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० तत्संघाने च यदनुभवति तद् दर्शयति-विरूपं बीभत्सममनोज्ञं रूपं स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते, उपलक्षणं चैतमानस्योऽपि वेदना ग्राह्याः, अपरिज्ञातकर्मा संसारी स्पर्शादीन् विरूपरूपान् तेषु तेषु योन्यन्तरेषु विपाकतः परिसंवेदयतीति भावः | ९|| यद्येवं ततः किमित्यत आह तत्थ खलु भगवता परिण्णा पवेदिता (सु०१०) तत्र कर्मणि व्यापारे अकार्षमदं करोमि करिष्यामीत्याद्यात्मपरिणतिस्वभावतया मनोवाक्कायव्यापाररूपे भगवता वीरवर्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रकर्षेण वेदिता, एतच्च सुधर्मस्वामी जम्बूनाम्ने कथयति सा च द्विविधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च तत्र ज्ञपरिज्ञया सावद्यव्यापारेण बन्धो भवतीत्येवं भगवता परिज्ञा प्रवेदिता, प्रत्याख्यानपरिज्ञया च सावद्ययोगा बन्धहेतवः प्रत्याख्येया इत्येवंरूपा ||१०|| अथ किमर्थमसौ कटुविपाकेषु कर्माश्रवहेतुभूतेषु' क्रियाविशेषेषु प्रवर्तत इत्याहइस चैव जीवियस परिखंदणमाणणपूयणाए जातीमरणमोयणाए दुक्खपडिघातहेतुं (सू०११) १ कर्माश्रवभूतेषु पा० । १।१।१ ॥२१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy