________________
गाचा.
११८१८
प्रदी
SHARE
| रहितं विज्ञाय, ग्रामादियाचितानि प्रामुकानि तृणानि संस्तरेत्, मुनिः-यथोचितकालस्य वेत्ता ॥२२॥ तणानि संस्तीर्य किं कुर्यादित्याह
अणाहारो तुबद्वेज्जा पुट्ठो तत्थ हियासए।
णातिवेलं उवचरे माणुस्सेहिं वि पुट्ठवं ॥ २३ ॥ न विद्यतेऽऽहारोऽस्येत्यनाहारः, तत्र यथाशक्ति त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय संस्तारके त्वग्वर्तनं कुर्यात्, स्पृष्ट:-परीषहोपसर्गः सम्यक् तानधिमहेत, तत्र मानुष्यैरनुकूलप्रतिकूलः स्पृष्टो व्याप्तो नातिवेकमुपचरेत्-न मर्यादोल्लङ्कन कुर्यात् ॥२३॥
संसप्पगा य जे पाणा जे य उड्रमहेचरा।
भुंजंति मंससोणियं ण छणे ण पमज्जए ॥२४॥ संसर्पन्तीति संसर्पकाः - पिपीलिकाक्रोष्ट्रादयो ये प्राणाः-प्राणिनो ये चोर्ध्वचरा- गृध्रादयो ये चाधश्चराः-सर्पादयस्त एवम्भूता नानाप्रकाराः भुञ्जन्ते मांसशोणित, सिंहादयो मांसं, मशकादयः शोणितं, तांश्च प्राणिन आहारार्थिनः समागतान हस्तादिभिर्न क्षणुयात्-न हन्यात्, न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेत् ॥ २४॥
पाणा देहं विहिंसंति ठाणातो ण वि उन्भमे ।। आसवेहिं विवित्तेहिं तिप्पमाणोऽधियासए ॥२५॥
SSSSSS
॥४२४॥