SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रदी. बुद्धाः-अवगततत्काः धर्मस्य-श्रुतचारित्राख्यस्य पोरगाः-सम्यग्वेत्तारः, ते आनुपूया प्रवज्यादिक्रमेण संयममनुपाल्य मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः, कस्मै मरणाय समर्थोऽहमित्येवं संख्याय-ज्ञात्वा, कर्माष्टभेदं तस्मात् त्रुटथति त्रुटिष्यति-अपगमिष्यतीत्यर्थः ॥१७॥ अथ भावसंलेखनामाह कसाए पयणुए किच्चा अप्पाहारो तितिक्खए। अह भिक्खू गिलाएज्जा आहारस्सेव अंतियं ॥ १८ ॥ कषायान् - क्रोधादीन् प्रतनकत्य अल्पाहार:-स्तोकाशी संलेखनाक्रमायातं षष्ठाष्टमादि तपः कुर्वम् यत्र पारयेत्तत्राप्यल्पमित्यर्थः, तितिक्षते - असदृशजनादपि दुर्भाषितादि क्षमते, रोगातङ्क वा सहते, अथेत्यानन्तयें भिक्षुः ग्लायेत्-आहारेण विना ग्लानतां व्रजेत्, क्षणे क्षणे मूर्छन्नाहारस्यैवान्तिकं-पर्यवसानं व्रजेत्, संलेखनाक्रमं विहायानशनं [न] विदध्यादित्यर्थः॥१८॥ जीवियं णाभिकंखेज्जा मरणं णो वि पत्थए । दहतो वि ण सज्जेज्जा जीविते मरणे तहा ॥१९॥ संलेखनायां व्यवस्थितः साधुः सर्वथा जीवितं नाभिकाक्षेत्, नापि मरणं प्रार्थयेत् , उभयतो-जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥१९॥ FREERESPLEASEARRESISTER ॥४२२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy