SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ पाचा० ૪૮૮ प्रदी० ISISSSSSSSSSSSSSS ॥ श्रीविमोक्षाध्ययने अष्टमोद्देशकः ।। उक्तः सप्तमोद्देशकः, साम्प्रतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशकेषु रोगादिसम्भवे अकालपर्यायागतं भक्तपरिक्षेङ्गितमरणपादपोपगमनविधानमुक्तम्, इह तु तदेवानुपूर्वीविहारिणां कालपर्यायगतमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-- अणुपुब्वेण विमोहाइं जाइं धीरा समासज्ज । वसुमंतो मतिमंतो सव्वं णच्चा अणेलिसं ॥ १६ ॥ आनुपूर्वी-संलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूर्व्या यान्यभिहितानि, कानि पुनस्तानि ? विमोहानिविगतो मोहो येभ्यस्तानि तया भक्तपरिक्षेतिपादपोपगमनानि यथाक्रममायातानि धीराः--अक्षोभ्याः समासाद्यप्राप्य वसुमन्तः-संयमवन्तः, मतिमन्तः-बुद्धिमन्तः, सर्व-कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञादिकमुचितं धृतिसंहननाद्यपेक्षया 'अणेलिसं' अनन्यसदृशं-अद्वितीयं, सर्व ज्ञात्वा समाधिमनुपालयेत् ॥१६॥ दुविहं पि विदित्ता णं बुद्धा धम्मस्स पारगा। अणुपुवीए संखाए आरंभाय तिउद्दति ॥१७॥ विमोक्षाधिकारे विमोक्तव्यं द्विविधं, बाह्यं शरीरोपकरणादि आन्तरं रागादि, तद्धेयतया विदित्वा-त्यक्त्वेत्यर्थः, के || ॐॐॐॐॐ
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy