SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ चा. दी. [ ૮૭ 2IEASTEREORIGISISISAX [ यावत्तणानि ] संस्तरेत् , संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह--'एत्थ वि समए' अत्रापि समये--अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य सिद्धसमक्षं स्वत एव पञ्चमहावतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कायं च-शरीरं प्रत्याचक्षीत, तद्योगं च-आकुश्चनप्रसारणोन्मेषनिमेषादिकं 'इरियं च'त्ति इरणमीर्या तां च सूक्ष्मां कायवागतां [मनोगतां] वाऽप्रशस्तां प्रत्याचक्षीत ।। तच्च सत्यं सत्यवादीत्याद्यनन्तरोद्देशकवन्नेयं, ब्रवीमीति पूर्ववत् ॥२२३॥ ॥ श्रीविमोक्षाध्ययने सप्तमोद्देशकप्रदीपिका समाप्ता ॥ SESSHOSHOSHGACHGESIG IP४२०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy