________________
AGO
११८७
APHABBABA
बरकरार
सरीरगं अणुपुग्वेणं पखिहित्तए' से अणुपुवेणं आहारं संवडेज्जा, अणुपुब्वेणं आहार संवट्टेता कसाए पतणुए किचा समाहियच्चे फलगावयट्ठी उट्ठाय भिक्ख अभिणिव्वुडच्चे अणुपविसित्ता गामं वा जाव रायहाणि वा तणाई जाएज्जा, तणाई जाएत्ता से त्तमायाए एगंतमवक्क मेज्जा, एगंतमवक्कमेत्ता अप्पंडे जाव तणाइं जाइज्जा जाव संथरिज्जा, तणाई संथरेत्ता] एत्थ वि समए कायं च जोगं च इरियं च पच्चक्खाएज्जा।
तं सच्चं सच्चवादी ओए तिण्णे छिण्णकहकहे आतीतढे अणातीते चिचाण भेउरं कायं विहुणिया विरूवरूवे परिसहुवसग्गे अस्सिं विसंभणाए भेरवमणुविणे । । तत्थावि तस्स कालपरियाए । से वि तत्थ वियंतिकारए । इच्चेतं विमोहायतणं हितं सुहं खमं णिस्सेसं आणुगामियं ति बेमि (सू. २२३)
॥ विमोक्खस्स सत्तमो उद्देसओ समत्तो॥ 'जस्स गति णं-वाक्यालङ्कारे, यस्य भिक्षोरेवम्भूतो-वक्ष्यमाणोऽभिप्रायो भवति, [तद्यथा]-ग्लायामि खवहमित्यादि ||१९||