________________
११८५७
भवति--अहं च खलु अण्णेसि भिक्खूणं असणं वा ४ आह१ दलयिस्सामि आहर्ड च णो सातिज्जिस्सामि [२], जस्सणं भिक्खुस्स एवं भवति--अहं च खलु असणं वा ४ आहट्ट णो दलयिस्सामि आहडं च सातिज्जिस्सामि [३], जस्स णं भिक्खुस्स एवं भवति--अहं च खल्लु अण्णेसि भिक्खूणं असणं वा ४ आहट्ट णो दलयिस्सामि आहडं च णो सातिज्जिस्सामि [४], अहं च खलु तेण अहातिरित्तेण अहेसणिज्जेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मियस्त कुज्जा वेयावडियं करणाय अहं वा वि तेण अहातिरित्तेण अहेसणिज्जेण अहापरिग्गहिएण असणेण वा ४ अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं सातिज्जिस्सामि [५] लाघवियं आगममाणे
जाव सम्मत्तमेव समभिजाणिया (सू. २२२) 'जस्सणं'ति यस्य भिक्षोरेवं भवति, अहं च खल्वन्येभ्यो-भिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं स्वादयिष्यामीत्येको भङ्गः १ .
॥४१७॥