________________
आचा०
प्रदी०
तया वा स्यात्, एवमेभिः कारणैः 'से' तस्य कल्पते - युज्यते कटिबन्धनं-चोलपट्टकं कर्तुं स च विस्तरेण चतुरङ्गुला" धिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः, यदि पुनरेतानि कारणानि न स्युस्ततोऽचेल एव पराक्रमेत ॥ २२० ॥ अदुवा तत्थ परक्कमंत भुज्जो अचेलं तणफासा फुसंति, सीतफासा फुर्सति, ते फासा संति, दंस - मसगफा सा फुसंति, एगतरे अण्णतरे विरूवरूवे फासे अधियासेति अचेले लाघवयं आगममाणे जाव समभिजाणिया (सू. २२१ )
'अदुवा] तत्य'त्ति स एवं कारणसद्भावे सति वस्त्रं विभृयादथवाऽसौ नैव जिह्रेति, ततोऽचेल एव पराक्रमेत, तं च भूयस्तृणस्पर्शाः स्पृशन्ति - उपतापयन्ति, शीतोष्णदंशम कस्पर्शाः स्पृशन्ति, एकतरानन्यतरांश्च विरूपरूपांच स्पर्शानुदीर्णानसिहते असावलोsवेललाघवमागमयन्नित्यादि गतार्थे यावत् 'सम्मत्तमेव समभिजाणिय'त्ति ॥ २२१ ॥
किञ्च - प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृहणीयात्, तद्यथा - अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्यामि, तेभ्यो ग्रहीष्यामीत्येवं चतुर्भङ्गीमाह -
जस्स भिक्खुस एवं भवति - अहं च खलु अण्णेर्सि भिक्खूणं असणं वा ४ आहट्टु णो दलविसामि आहडं च सातिज्जिस्सामि [ १ ], जस्स णं भिक्खुस्स एवं
१२८/७
॥४१६ ॥