________________
आचा० प्रदी०
ला १८६
SECORREA
द्रोणमुख-जलस्थलनिर्गमप्रवेशं, आकरो-हिरण्याकरादिः, आश्रमः-तापसावसथः, सन्निवेश:-यात्रासमागतजनावास:, नैगमः-प्रभूततरवणिग्वर्गावासः, राजधानी-राजाधिष्ठानं, एतानि प्रविश्य तृणानि याचेत, ततः किमित्याह-'तणाई जाएत्ता' संस्तार काय प्रासुकानि-दर्भवोरणादीनि तृणानि याचित्वा स तृणान्यादाय एकान्ते-गिरिगुहादावपक्रामेत् , एकान्तमपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते किम्भूतं तद्दर्शयति-'अप्पंडे' अल्पान्यण्डानि कोटिकादानां यत्र तस्मिन् , अल्पशब्दोऽत्राभावे वर्तते, अण्डकरहित इत्यर्थः, अल्पा:-प्राणिनो द्वीन्द्रियादयो यस्मिन् , अल्पानि बीजानि व्रीह्यादीनां यत्र, अल्पानि हरितानि-दर्वाङ्कुरादीनि यत्र, अल्पावश्याये-उपरित नाधस्तनत्रेहरहिते, अल्पोदके-भौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिकामर्कटसन्तानरहिते, तत्रोत्तिङ्ग:-पिपीलिकासन्तानकः, पनको-भूम्यादा]बुल्लिविशेषः, उदक मृत्तिका-अचिराप्कायाकिता मृत्तिका, मटसन्तानको-लूतातन्तु जालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत , कि कृता- तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य [२], वीप्सया भृशभावमाह, एवं रजोहरणादिना प्रमृज्य [२], संस्तीर्य च तृणान्युचारप्रस्रवणभूमि च प्रत्युपेक्ष्य पूर्वाभिमुख संस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृत सिद्धनमस्कारः आवर्तितपश्चनमस्कारः 'एत्थ वि समए'त्ति अत्रापि समये अपिशब्दादन्यत्र वा समये 'इत्तिरिय'ति इत्यरमिति पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमणमुच्यते, न पुनरित्वरं साकारं, जिनकल्पिकादेः साकारप्रत्याख्यानस्यान्यस्मिन्नपि कालेऽसम्भवात् , तदेमिङ्गितमरणं धृतिसंहननादिवलोपेतः स्वकृतत्ववर्तनादिक्रियो यावज्जीवं चतुर्विधाहारनियमं कुर्यात् ।
11ॐछर
SAA-%AE
॥४१३॥