________________
बाचा प्रदी.
वा आसमं वा संणिवेसं वा णिगम वा रायहाणिं वा तणाई जाएज्जा, तणाई जाएत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पलिंग-पणग-दगमट्टिय-मक्कडासंताणए पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय तणाई संथरेज्जा, तणाई संथरेत्ता एत्थ वि समए इत्तिरियं कुज्जा।
तं सच्चं सच्चवादी ओए तिण्णे छिण्णकहकहे आतीतढे अणातीते चिचाण भेदुरं कायं मंविधुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणयाए मेरवमणुचिण्णे। तत्थावि तस्स कालपरियाए । से वि तत्थ वियंतिकारए । इच्चेतं विमोहायतणं हितं सुहं खमं हिस्सेसं आणुगामियं ति बेमि (सू. २१९)
॥विमोक्खस्स छट्ठो उद्देसओ समत्तो ॥ प्रसति बुद्धयादीन् गुणानिति ग्रामः, सर्वत्र वा शब्दः पक्षान्तरद्योतकः, मात्र करी विद्यत इति मकरं, पांशुप्राकारबद्धं खेटं, क्षुल्लकाकारवेष्टितं कर्बट, अर्धतृतीयगव्य॒तान्तामरहितं मडम्ब, पत्तनं तु द्विधा--जलपत्तनं स्थळपत्तनं च,
+SHISISIGNESSISA
२॥