SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ आचा. प्रदी० २८२२-२२ RISHISHALIGROSITE अनेक संवृतविवृतादिकं रूपं यासां ता योनयः-उत्पत्तिस्थानानि, संवृतादिस्वरूपं चेदम् "संवुडजोणि सुरेगिदिनारया वियडविगलगम्भुभया ।" [बृहत् सं. २९७ ] संवृता-आच्छादितयोनयः, के ? सुरा एकेन्द्रिया नारकाच, विकलेन्द्रियाः विकटयोनय:-प्रकटयोनयः, गर्भजाः पञ्चेन्द्रियतिर्यग्नराः उभययोनयः। तथा सुर-नारकाणां योनिरचित्ता सर्वथा जीवप्रदेशरहिता, गर्भनतियंग्नराणां योनिर्मिश्रा ये शोणितपुद्गलाः शुक्रमिश्रा योन्यात्मसात्कृताः ते सचित्ताः, अन्ये खचित्ताः, शेपाणामेकेन्द्रियादीनां योनिस्त्रिभेदा सचित्ता अचित्ता मिश्रा च । तथा नारकाणां योनिः शीता, उष्णा च सुराणां, गर्भजतिर्यग्नराणां च योनिर्मिश्रा शीतोष्णस्वभावा, तेजस्कायिनां | योनिरुष्णव, शेषाणां योनिस्त्रिधा-शीता उष्णा मिश्रा च । अथवा चतुरशीतिलक्षभेदेनपुढवी-जल-जलण-मारुय एकेक्के मत्त सत्त लक्खाउ । वण-पत्तेय अणते दश चोहस जोणिलक्खाउ ॥१॥' विगलिंदिएस दो दो चउरो चउरो य णारयसुरेसुं । तिरिएसु हुँति चउरो चोद्दस लक्खा य मणुएस्सु ॥२॥ [जिनभद्रीया वृ०सं. गाथा ३५११३५२] १ पृथ्वी-जल-ज्वलन-मारुतेषु पस्मिन् सप्त लक्षाः । प्रत्येकवने अनन्ते दश चतुर्दश योनिलझा: ॥१॥ २ विकलेन्द्रियेषु द्वे द्वे चतनश्चतनश्च नारकसुरेषु । तिरश्चि भवन्ति चतस्रश्चतुर्दश लक्षाश्च मनुष्येषु ॥२॥ ॥१९॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy