SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदो० १।११ SHRISHAD TO THE SERIES: एयावंति सव्वावंति लोगंसि कम्मसमारंभा परिजाणितव्वा भवंति (सू. ७) एतावन्तः सर्वेऽपि लोके-प्राणिसङ्घाते कर्मसमारम्भाः-क्रियाविशेषा ये प्रागुक्ताः कालत्रयभेदेन कृतकारितानुमतिभिश्च सर्व क्रियानुयायिना सर्वेषां सङ्ग्रहात् , एतावन्त एव परिज्ञातव्या नान्ये, तत्र ज्ञपरिज्ञया सर्वेऽपि कर्मसमारंभा ज्ञातव्याः प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्याः ।।७।। इयता सामान्येन जीगस्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपूर्वमपायान् दर्श पति __अपरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरति, सव्वाओ वा दिसाओ सव्वाओ अणुदिसाओ सहेति (सू०८) योऽयं पुरि शयनात् पुरुषः पूर्णः सुखदुःखानां वा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणं चैतत्तेन सर्वोऽपि चतुर्गत्यापन्नः प्राणी गृह्य ते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः अपरिनातकर्मा-अपरिज्ञात कर्माने नेत्यपरिज्ञातकर्मा, खलुरवधारणे, अपरिज्ञातकर्मव दिगादौ भ्राम्यति नेतर, उपलक्षणं चैतद, अपरिज्ञातात्माऽपरिज्ञातक्रियश्चेति स सर्वा दिशः सर्वाश्चानुदिशः सहेति स्वयंकृतेन कर्मणा सहानुसञ्चरति ॥८॥ स यदाप्नोति तद् दर्शयति अणेगरुवाओ जोणीओ संधेति, विरुवरूवे फासे पडिसंवेदयति (सू०९) 15555 ॥१८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy