SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० महं २ कुर्वन्तमन्यमन्त्रज्ञा सिपमहं ३ करोमि ४ कारयामि ५ अनुजानाम्यहं ६ करिष्याम्यहं ७ कारयिष्याम्यहं ८ कुर्वन्तमन्यमनुज्ञास्याम्यहं ९ एते नव मनो- वाक्कायैश्चिन्त्यमाना २७ भेदा भवन्ति । अकार्षमहमित्यनेन विशिष्टक्रियापरिणतिरूप आत्माऽभिहितः, ततश्च स एवाऽहं मयाऽस्य देहादेः पूर्वं यौवनावस्थायामिन्द्रियवशगेन विषयविमोहितान्धवेतसा तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, यतः - "विहवावलेवनडिएहिं जाई कीरंति जोव्वणमएणं । वयपरिणामे सरियाई ताई हियए खुडुकंति ॥ १ ॥ " [ ] तथा अवीकरमहमित्यनेन परोऽकार्यादौ प्रवर्तमानो मया प्रवृत्ति कारितः, तथा कुर्वन्तमन्यमनुज्ञातवानित्येवं कृतकारितानुमतिभिर्भूतकालाभिधानम् । तथा करोमीत्यादिना वचनत्रिकेण वर्तमानकालोल्लेखः । तथा करिष्यामि कारयिष्यामि कुर्वतोऽन्यान् प्रति समनुज्ञापरायणो भविष्यामीत्यादिना वचनत्रिकेणानागतका लोल्लेखः । अनेन कालत्रयसंस्पर्शन देहेन्द्रियातिरिक्तस्वात्मनो कालत्रयपरिणतिरूपस्यास्तित्वावगतिरावेदिता || ६ || अथ किमेतावत्य एव क्रिया उतान्यापि सन्तीत्याह १ विभवावलेपनटितैर्यानि क्रियन्ते यौवनमदेन । वयःपरिणामे स्मृतानि तानि हृदये शल्यायन्ते || १ || ॥१७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy