SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ १११११ MSRTCHECCAS- C आचा० || हेतुभिः पूर्व गत्यादियोग्यानि कर्माण्याददते, पश्चात्तासु विरुपरूपासु योनिषूत्पद्यन्ते, अनेन कालादिवादिनो निरस्ताः । प्रदी. तथा य एव कर्मवादी स एव क्रियावादी, यतः कर्म योगनिमित्तं बध्यते, योगश्च व्यापारः, स च क्रियारूपः, अतः कर्मणः कार्यभूतस्य वदनात् तत्कारणभूतायाः क्रियाया अप्यसावेव परमार्थतो क्रियावादी, क्रियायाश्च कर्मनिमित्तत्वं प्रसिद्धमागमे "जावणं भते ! एस जोवे सया समियं एयइ वेयइ चलति फंदति घट्टति तिप्पति जाव तं तं भावं परिणमति तावणं अट्ठविहबंधए वा सत्तविहबंधए वा एगविहबंधए वा छविहबंधए वाणो णं अबंधए"त्ति' ] एवं य एव कर्मवादी स एव क्रियावादी, अनेन सांख्याभिमतात्माऽक्रियावादिमतनिरासः ॥५॥ साम्प्रतं त्रिकालस्पर्शिना मतिज्ञानेनैव तदभवे एवाऽऽत्मनः कियायास्त्रिकालगोचरतां दर्शयति अकरिस्सं च हं काराविसं चहं, करओ यावि समणुण्णे भविस्सामि (सू. ६) 'अकरिस्स' मिति-इह त्रिकालापेक्षयाकृत-कारितानुमतिभिनव विकल्पाः सम्भवन्ति, ते चामी-अहमकार्ष १ अचीकर१ कालादिवादिन इत्यत्र आदिपदेन यदृच्छा-नियति-ईश्वरात्मवादिनो ग्राह्याः ।। २-यावद् भदन्त ! एष जीवः सदा समितमेजते व्येजते चलति स्पन्दते तिष्यति यावत् तं तं भावं परिणमति तावच्च भष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको वा, नाऽबन्धकः । ANCIESREGISTERESIESTATERIES EX ॥१६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy