SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आचा १११ प्रदी० HTTAHISHASTRA अन्य श्रवणे विदमुदाहरणं-श्रीमल्लिस्वामिना राजपुत्राणां षण्णामुद्वाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधार्थ यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताऽभिधाने विमानेऽनुभूत तथाऽऽख्यातं, तच्चाकर्ण्य लघुकर्मत्वात् प्रतिबुद्धा, विशिष्ट दिगागमनविज्ञानत्वं सञ्जातम् ३ ॥४॥ साम्प्रतं प्रकृतमनुस्रियते-यो हि सोऽहमित्य नेनाहकारज्ञानेनात्मोल्ले खेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतयाऽनित्यं जानाति स परमार्थतयाऽऽत्मवादीति सूत्रकृदर्शयति से आयावादी लोगावादी कम्मावादी किरियावादी (सू. ५) 'से' इति-यो भ्रान्तः पूर्व नारकादिभावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अमृर्तादिगुणोपेतमात्मानं जानाति स एवम्भूत आत्मवादीति आत्मानं वदितुं शीलमस्येति, यः पुनरेवम्भूतमात्मानं नाभ्युपगच्छति सोऽअनात्मवादी नास्तिकः। य एवात्मवादी स एव परमार्थतो लोकवादी, लोक:-प्राणिगणस्तं वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेना- | त्मबहत्त्वमुक्तं, यदिवा लोकापातीति लोक:-चतुर्दशरज्ज्वात्मकः प्राणिगणो वा, तत्रापतितुं शीलमस्येति, अनेन च विशिष्टाकाशखण्डस्य लोकसंज्ञाऽऽवेदिता, तत्र च जीवास्तिकायस्य सम्भवेन जीवानां गमनागमनमावेदितम् । य एवात्मवादी लोकवादी च स एव कर्मवादी, कर्म-ज्ञानावरणीयादि तद्वदितुं शीलमस्य, प्राणिनो हि मिथ्यात्वादि STRATIVE ॥१५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy