________________
आचा०
प्रदी०
AE%ASAAAAAAA
॥ श्रीविमोक्षाध्ययने पञ्चमोदेशकः ॥
2 १८५ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशक बालमरणं वेहानसाद्युपन्यस्तं, इह तु ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्--
जे भिक्खू दोहिं वत्थेहिं परिखुसिते पायततिएहिं तस्स णं णो एवं भवति-- ततियं वत्थं जाइस्सामि।
से अहेसणिज्जाई वत्थाई जाएज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं ।
अह पुण एवं जाणेज्जा 'उवातिक्कंते खल्लु हेमंते, गिम्हे पडिवण्णे' अहापरिजुण्णाई वस्थाई परिट्ठवेज्जा, अहापरिजुण्णाई वत्थाई परिद्ववेत्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लावियं आगममाणे । तवे से अभिसपण्णागते भवति । जहेयं भगवता पवेदितं । तमेव अभिसमेचा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया ।
॥४०२॥