SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० AE%ASAAAAAAA ॥ श्रीविमोक्षाध्ययने पञ्चमोदेशकः ॥ 2 १८५ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशक बालमरणं वेहानसाद्युपन्यस्तं, इह तु ग्लानभावोपगतेन भिक्षुणा भक्तपरिज्ञाख्यं मरणमभ्युपगम्यते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्-- जे भिक्खू दोहिं वत्थेहिं परिखुसिते पायततिएहिं तस्स णं णो एवं भवति-- ततियं वत्थं जाइस्सामि। से अहेसणिज्जाई वत्थाई जाएज्जा जाव एवं खु तस्स भिक्खुस्स सामग्गियं । अह पुण एवं जाणेज्जा 'उवातिक्कंते खल्लु हेमंते, गिम्हे पडिवण्णे' अहापरिजुण्णाई वस्थाई परिट्ठवेज्जा, अहापरिजुण्णाई वत्थाई परिद्ववेत्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लावियं आगममाणे । तवे से अभिसपण्णागते भवति । जहेयं भगवता पवेदितं । तमेव अभिसमेचा सव्वतो सव्वयाए सम्मत्तमेव समभिजाणिया । ॥४०२॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy