SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० जस्स णं भिक्खुस्स एवं भवति - पुट्ठो अवलो अहमंसि, णालाहमंसि गिहंतरसंकमणं भिखारियगमणाए । से सेवं वदंतस्स परो अभिहडं असणं वा ४ आहट्ट दलज्जा, से पुत्रमेव आलोएज्जा -- आउसंतो गाहावती ! णो खलु मे कप्पति अभिहर्ड असणं वा ४ भोत्तए वा पातए वा अण्णे वा एतप्पगारे (सू. २१३ ) 'जे भिक्खू'ति तत्र त्रिकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेपदिष्टो' यो भिक्षुर्जिन कल्पिकादिर्द्वाभ्यां वस्त्राभ्यां पर्युषितो वस्त्रशब्दस्य सामान्यत्राचित्वादेकः क्षौमिकोऽपर और्णिक इत्येताभ्यां कल्पाभ्यां पर्युपितः - संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां ?- पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देश कवन्नेयं [ यावत् ] 'नाल मह मंसि 'ति । स्पृष्टोऽहं वातादिभी रोगैः अबल:- असमर्थः नालं-न समर्थोऽस्मि गृहाद्गृहान्तरं सङ्क्रमितुं, तथा भिक्षार्थं चरणं चर्या, भिक्षाचर्यागमनाय नालं न समर्थः, 'से सेवं'ति एवम्भूतामात्मीयावस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पा - भक्तिरसाई हृदयोऽभिहृतं - जीवोपमर्दनिर्वृत्तं, किं तद् ? अशनं पानं खादिमं स्वादिमं वाऽऽहृत्य तस्मै साधवे 'द एज्ज' ति दद्यात् । ' से पुव्वमेव'त्ति सजिनकल्पिकादीनां चतुर्णामन्यतमः पूर्वमेव आदावेव आलोचयेत्, कतरेणोद्गमादिना दोषेण १ अनुप० - पा० । - मु० । अपरिदि १/८/५ ॥४०३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy