SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ १८४ आचा० प्रदी० ARREARRIEREAL यदुत आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् , पतनं वा कुर्यात् । ननु वेहानसादिकं बालमरणं, तच्चानाय, तत्कथं तस्याङ्गीकारः? उच्यते-[नैष दोषोऽत्रास्माकम् ] आईतानां, नैकान्ततः किश्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, किन्तु द्रव्यक्षेत्राद्याश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, 'तथावि तस्स'त्ति यथा संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणाय तथा तत्र-तस्मिन्नवसरे वेहानसगार्धपृष्ठादिमरणमपि' कालपर्याय एव, यद्वकालपर्यायमरणं गुणायैवं वेहानसादिकमपि, 'से वि तत्थति सोऽपि-वेहानसादेविधाता, तत्र-वेहानसादिमरणे, विशेषेणान्तिय॑न्तिः अन्तक्रिया तस्याः कारको भवति, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च । उपसञ्जिहीर्षुराह-'इच्चेतंति इत्येतत् पूर्वोतं वेहानसादिमरणं विगतमोहानामाश्रयः कर्तव्यतया, हितमपायपरिहारतया, सुखं जन्मान्तरेऽपि सुखहेतुत्वात् , क्षमं युक्तं प्राप्तकालत्वात्, निःश्रेयसं कर्मक्षयहेतुत्वात् , आनुगामिकं-तदनितपुण्यानुगमनात् ॥ २१२ ॥ ॥ श्रीविमोक्षाध्ययने चतुर्थोद्देशकप्रदीपिका समाप्ता ॥ ज १०रणे अपि-बृ०। ॥४०१॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy