________________
आचा०
१८४
प्रदी०
SICIOSASSOSIERIAUSSOS
तत्थ वियंतिकारए। इच्चेतं विमोहायतणं हियं सुहं खमं णिस्सेसं आणुगामियं ति बेमि (सू. २१२)
॥ विमोक्खस्स चउत्थो उद्देसओ समत्तो ॥ 'जस्स णति यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्वहमस्मि रोगातकैः | शीतस्पर्शादिभिर्वा स्याद्युपसर्गः, ततो ममास्मिन्नवसरे शरीरविमोक्षं कतुं श्रेयो नालं-न समर्थोऽहमस्मि, शीतस्पर्श-शीतापादितं दुःखविशेष भावशीतस्पर्श वा च्याद्युपसर्ग अध्यासयितुम्-अधिसोहुमतो भक्तपरिक्षेङ्गितमरणपादपोपगमनमुत्सर्गतः कतुं युक्तं, यतो मे कालक्षेपासहिष्णुरुपसर्गः समुपस्थितो रोगवेदनां वा चिराय सोढुं नालमतो वेहानसं गार्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसगितस्तदेवाभ्युपेयादित्याह-'से वसुमं ति स-साधुः वसु-द्रव्यं स चात्र संयमः स विद्यते यस्यासौ वसुमान् , शीतस्पर्श-वातादिननितं दुःखविशेषमसहिष्णुस्तच्चिकित्साऽकरणतया वसमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो-व्यवस्थितः। __स चोपसर्गितो वातादिवेदनामसहिष्णुः किं कुर्यादित्याह – 'तवस्सिणो हु'त्ति हुईतौ, यस्माच्चिराय वातादिवेदनामसहिष्णुः, यदिवा सीमन्तिनी उपसर्गयितुमुपस्थिता विषभक्षणोदबन्धनायुपन्यासेऽपिन मुश्चति ततस्तपस्विनस्तदेव श्रेयो
१. पन्यासेनापि - बृ०।
BESCOSSIOGIES
॥४०॥