________________
आचा० प्रदी०
१।८।४
FASCIRCTCHESHAASANATA
किमर्थमसावेकैकं वस्त्रं परित्यजेदित्याह
लाघवियं आगममाणे । तवे से अभिसमण्णागते भवति (सू. २१०) 'लाघवियंति शरीरोपकरणकर्मणि लाघवमागमयन् वस्त्रपरित्यागं कुर्यात् । तस्यैवम्भूतस्य किं स्यादित्याह-'तवे से' | तस्य वस्त्रपरित्यागं कुर्वतः साधोस्तपोऽभिसमन्वागतं भवति, कायक्लेशस्य तपोभेदत्वात् । २१० ॥
जमेतं भगवता पवेदितं तमेव अभिसमेचा सव्वतो सब्बताए सम्मत्तमेव समभिजाणिया (सू.२११) __ यदेतद्भगवता-वीरवर्धमानस्वामिना प्रवेदितं तदेवाभिसमेत्य-ज्ञात्वा सर्वतः-सर्वैः प्रकारैः सर्वात्मतया समत्वंसचेलाचेलावस्थयोस्तुल्यता समभिजानीयात्-आसेवनापरिज्ञया आसेवेत ॥ २११॥ यः पुनरल्पसत्वः स एतदध्यवसायी स्यादित्याह
जस्स णं भिक्खुस्स एवं भवति 'पुट्ठो खलु अहमंसि, नालमहमंसि सीतफासं अहियासेत्तए', से वसुमं सव्वसमण्णागतपण्णाणेणं अप्पाणेणं केइ अकरणयाए आउट्टे ।
तवस्सिणो हु तं सेयं जं सेगे विहमादिए । तत्थावि तस्स कालपरियाए । से वि
॥३९९॥