________________
A
आचा प्रदी०
શદારૂ
AAAAAAA
गामधम्मा उब्बाहंति । सीतफासं णो खलु अहं संचाएमि अहियासेत्तए । णो खलु मे कप्पति अगणिकायं उज्जालित्तए वा पज्जालित्तए वा कायं आयावित्तए वा पयावित्तए वा अण्णेसि वा वयणाओ।
सिया से एवं वदंतस्स परो अगणिकायं उज्जालेत्ता पज्जालेत्ता कायं आयावेज्जा वा पयावेज्जा वा । तं च भिक्खू पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणाए त्ति बेमि (सू. २०७)
॥ विमोक्खस्स ततिओ उद्देसओ समत्तो ॥ 'तं भिक्खं'ति तम्-अन्नप्रान्ताहारतया निस्तेजसमतिक्रान्तसोष्मयौवनावस्थं सम्यक्त्वक्त्राणाभावतया शीतस्पर्शपरिवेपमानगात्रं भिक्षु उपसङ्क्रम्य-आसन्नतामेत्य गृहपतिः ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलिप्तदेहो मीनमदागुरुधनसारधूपितरल्लिकाच्छादितवपुः प्रौढप्सीमन्तिनीसन्दोहपरिवृतो वार्तीभूतशीत स्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य साविकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो ब्रुयात्-भो आयुष्मन् ! श्रमण ! नो भवन्तं ग्रामधर्माः-विषया उत्-प्राबल्येन बाधन्ते ? एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह
CAECASRECARSACADASHA
॥३९४॥