________________
आचा
प्रदी.
શદારૂ
4GIRRASSAS1-%A4र
॥ श्रीविमोक्षाध्ययने तृतीयोद्देशकः ॥ उको द्वितीयोदेशकः, साम्प्रतं तृतीय आरभ्यते, [अस्य चायमभिसम्बन्ध:-] इहानन्तरोद्देशके अकल्पनीयाहारादिप्रतिषेधोऽभिहितः, इहाहारादिनिमित्तं प्रविष्टेन शीताद्यगोत्क्षेपदर्शनान्यथाभाववतो गृहपतेः साधुनाऽसदारेकाऽपने येत्यनेन सम्बन्धेनायातस्योद्देशकस्यादिसूत्रम्--
मज्झिमेणं वयसा वि एगे संबुज्झमागा समुट्ठिता सोच्चा वयं मेधावी पंडियाण णिसामिया । समियाए धम्मे आरिएहिं पवेदिते । ते अणहिकखमाणा, अणतिवातेमाणा, अपरिग्गहमाणा, णो परिगहावंति सव्यावंति च णं लोगंसि, णिहाय दंडं पाणेहिं पावं कम्मं अकुबमाणे एस | महं अगंथे वियाहिते । ओए जुइमस्स खेतण्णे उववायं षवणं च णच्चा (सू. २०४) ___ 'मज्झिमेणं'ति इह त्रीणि वयांसि--युवा मध्यमवया वृद्धश्चेति, तत्र मध्यमवयाः पपिपवबुद्धित्वादहि, अतो मध्यमेन वयसाऽप्येके सम्धुध्यमानाः धर्मचरणाय सम्पगुत्थिताः, सत्यपि प्रथमचरमवयसोरुत्थाने यतो बाहुल्याद्योग्यत्वाच्च प्रायो निवृत्तभोगकुतूहल इति निष्प्रत्यूहधर्माधिकारी ति मध्यमवयोग्रहणम् । कथं सम्बुध्यमानाः समुत्थिता इत्याह--इह त्रिविधाः सम्बुध्यमानका भवन्ति, तद्यथा--स्वयंबुद्धाः १ प्रत्येकबुद्धाः २ बुद्धचोधिताश्च ३। तत्र बुद्धबोधितेनेहाधिकारः, मेधावी
॥३९॥