SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी. १।८।२ ॥ -ॐॐॐॐ तमशनादिक न प्रदद्यात् , नापि परम्-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेयां वैयावृत्त्यं कुर्यादिति ब्रवीमीति शब्दावधिकारपरिसमाप्त्यर्थं ॥ २०२॥ किम्भूतस्तर्हि किम्भूताय दद्यादित्याह धम्ममायाणह पवेदितं माहणेण मतिमता--समणुण्णे समणुण्णस्स असणं वा जाव कुज्जा वेयावडियं आढायमाणे त्ति बेमि (सू. २०३) ॥ विमोक्खस्स बीओ उद्देसओ समत्तो॥ 'धम्ममायाणह'त्ति धर्म-दानधर्म जानीत यूयं, प्रवेदितं -कथितं, केन ? श्रीवर्धमानस्वामिना किम्भूतेन ? 6 मतिमता-कालिना, किम्भूतं धर्ममिति दर्शयति--समनोज्ञः-उद्युक्तविहारी साधुः समनोज्ञाय चारित्रवते संविग्नायैकसामाचारीप्रविष्टायाशनादिकं चतुर्विध वस्त्रादिकमपि चतुर्धा प्रदद्यात् , तदर्थ च निमन्त्रयेत , पेशलमन्यद्वा वैयावृत्त्यम्-अङ्गमर्दनादिकं कुर्यातू , नैतद्विपर्यस्तेभ्यो गृहस्थेभ्यः कुतीथिकेभ्यः पार्श्वस्थादिभ्योऽसंविग्नेभ्योऽसमनोज्ञेभ्यो वेत्येतत्पूर्वोक्त कुर्यात् , किन्तु समनोज्ञेभ्य एत्र परम्-अत्यर्थमाद्रियमाणस्तदर्थसीदने परमुत्तप्यमानः सम्यग् वैयावृत्त्यं कुर्यात् , अयं तु | विशेषो--गृहस्थेभ्यो यावल्लभ्यते तावद्गृहयते, कोलमकल्पनीयं प्रतिषिध्यते, असमनोज्ञेभ्यस्तु दानग्रहणं प्रति :सर्वथा । निषेधः । इतिब्रवीमिशब्दौ पूर्ववत् ॥ २०३॥ । ॥ श्रीविमोक्षाध्ययने द्वितीयोद्देशकप्रदीपिका समाप्ता ॥ SARAIGRESS ॥३९
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy