SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० प्राण्युपमर्देन विदधासि यावदावसथसमुच्छ्रयं विदधासि भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानाद करण तया ॥ १९९ ॥ तदेवं प्रसाशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्यभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह -- सेभिक्खु परक्कमेज्ज वा जाव हुरत्था वा कर्हिचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावती आतगताए पेहार असणं वा ४ जाव आहट्टु चेतेति आवसहं वा समुस्सिणाति तं भिक्खुं परिघासेतुं । तं च भिक्खु जाणेज्जा सह सम्मुतियाए परवागरणेणं अण्णेर्सि वा सोच्चाअयं खलु गाहावती मम अट्ठाए असणं वा ४ जाव आवसहं वा समुस्सिणाति । तं च भिक्खु पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणाए ति बेमि (सू. २०० ) 'सेभिक्खू'ति तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदामगतया प्रेक्षयाsप्रकटीकृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपर्देन किमर्थमारभ्यते इति दर्शयति - तदशनादिकं भिक्षं परिवासयितुं साधुमोजनार्थम्, आवसथं च साधुभिरधिवासयितुं तदशनादिकं साध्वर्थं निष्पादितं भिक्षुः जानीयात् - परिच्छिन्द्यात्, कथमित्याह -- ' सह सम्मुतियाए' स्वसम्मत्या परव्याकरणेन वा तीर्थकरोप• १८ २ ॥३८७ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy