________________
आचा०
प्रदी०
प्राण्युपमर्देन विदधासि यावदावसथसमुच्छ्रयं विदधासि भो आयुष्मन् गृहपते ! विरतोऽहमेवम्भूतादनुष्ठानाद करण तया ॥ १९९ ॥
तदेवं प्रसाशनादिसंस्कारप्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्यभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह --
सेभिक्खु परक्कमेज्ज वा जाव हुरत्था वा कर्हिचि विहरमाणं तं भिक्खु उवसंकमित्त गाहावती आतगताए पेहार असणं वा ४ जाव आहट्टु चेतेति आवसहं वा समुस्सिणाति तं भिक्खुं परिघासेतुं । तं च भिक्खु जाणेज्जा सह सम्मुतियाए परवागरणेणं अण्णेर्सि वा सोच्चाअयं खलु गाहावती मम अट्ठाए असणं वा ४ जाव आवसहं वा समुस्सिणाति । तं च भिक्खु पडिलेहाए आगमेत्ता आणवेज्जा अणासेवणाए ति बेमि (सू. २०० )
'सेभिक्खू'ति तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्क्रम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदामगतया प्रेक्षयाsप्रकटीकृताभिप्रायः केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपर्देन किमर्थमारभ्यते इति दर्शयति - तदशनादिकं भिक्षं परिवासयितुं साधुमोजनार्थम्, आवसथं च साधुभिरधिवासयितुं तदशनादिकं साध्वर्थं निष्पादितं भिक्षुः जानीयात् - परिच्छिन्द्यात्, कथमित्याह -- ' सह सम्मुतियाए' स्वसम्मत्या परव्याकरणेन वा तीर्थकरोप•
१८ २
॥३८७ ॥