________________
प्राचा०
प्रदी०
यच्छ्वासादिसमन्विताः प्राणिनस्तान, अभूवन् भवन्ति भविष्यन्ति चेति भूतानि तानि जीवितवन्तौ जीवन्ति जीवष्यन्तीति जीवास्तान्, 'सत्ताई' ति सक्ताः सुखदुःखेष्विति सच्चास्तान् समारभ्य - उपमर्थ, अशनाद्यारम्भे प्राण्युपमर्दोऽवश्यं - भावी तच्च समस्तं व्यस्तं वा कश्चित्प्रतिपद्येत, इयं चाविशुद्धकोटिगृहीता, सा चेमा, -
आहाक मुद्देसिअ मीसज्जा बाघराय पाहुडिआ । पूइअ अज्झोयरगो उग्गमकोडी अ छन्भेआ ||१||
[
]
विशुद्धकोटिं दर्शयति-'कीयं'ति क्रीतं - मूल्येन गृहीतं 'पामिच्च' ति अपरस्मादुच्छिन्नमुद्यतकं गृहीतं, बलात्कारितया वाऽन्यस्मादाच्छिद्य राज्ञोपदिष्टो' वाऽन्येभ्यो गृहिभ्यः साधोर्दास्यामीत्याच्छिंद्यात्, अनिसृष्टं - परकीयं यत्तदन्तिके तिष्ठति न च परेण तस्य निसृष्टं-दत्तं तदनिसृष्टं, 'अभिहर्ड' ति अभ्याहृतं स्वगृहादाहृत्य 'चेर मि'त्ति वितरामि - ददामि तुभ्यं, एवमशनादिकमुद्दिश्य ब्रूयात्, तथा 'आवसई'ति आवसथं वा युष्मदाश्रयं समुच्छृणोमि - आदेरारभ्यापूर्वं करोमीत्येवं प्राञ्जलिवनतोत्तमाङ्गः सन् अशनादिनाऽऽमन्त्रयेत्, यथा- भुङ्क्ष्वाशनादिकं मत्संस्कृतावसथे वस, एवं द्विवचनबहुवचने अध्यायोज्ये । साधुना तु सूत्रार्थविशारदेनादीनमनस्केन प्रतिषेद्धव्यमित्याह -- ' आउसंतो' त्ति आयुष्मन् ! श्रमण ! भिक्षो ! | तं गृहपतिं समनसं सवयसमन्यथाभूतं [वा ] प्रत्याचक्षीत, कथमिति चेद्दर्शयति 'आउसंतो'त्ति आयुष्मन् ! भो गृहपते ! न खलु तवैवम्भूतं वचनमहमाद्रिये, नाऽपि च तवैतद्वचनं [ परि] जानामि, आसेवनपरिज्ञा न विदधेऽहम्, यस्त्वं ममकृतेऽशनादि १ आधाकमद्देशिके मिश्रजातं बादरा च प्राभृतिका । पूतिश्च अध्यवपूरक उद्गमकोटी च षड्मेदा ॥१॥ २ राजोपसृष्टं - पा० ।
१/८/२
|॥३८६॥