________________
आचा० प्रदी०
मा० ३३
ari आढामि, णो खलु ते वयणं परिजाणामि, जो तुमं मम अट्ठाए असणं वा ४ वत्थं वा ४ पाणाई ४ समारंभ समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसङ्कं अभिहडं आहट्टु चेतेसि आवसह वा मुस्णिासि | से विरतो आउसो गाहावती ! एतस्स अकरणयाए (सू. १९९ )
'से भिक्खू' स भिक्षुः -- भिक्षार्थमन्यकार्याय वा पराक्रमेत विहरेत् तिष्ठेद्वा ध्यानव्यग्रो निपीदेद्वा अध्ययनाध्यापनश्रवणादृतः, तथा श्रान्तः क्वचिदध्यानादौ त्वग्वर्त्तनं वा विदध्यात् क्व ? श्मशाने वा श्मशानं पितृवनं, तत्र त्वग्वर्त्तनं न सम्भवत्यतो यथासम्भवं पराक्रमणाद्यायोज्यं, तथाहि-- गच्छ्वासिनस्तावत्तत्र स्थानादिकं न कल्पते, प्रमादस्खलितादौ व्यन्तराद्युपद्रवात् । तथा जिनकल्पार्थे सच्चभावनां भावयतोऽपि न पितृवनमध्ये निवासोऽनुज्ञातः, प्रतिमाप्रतिपन्नस्य तु
सूर्योऽस्तमुपयाति तत्रैव स्थानं, जिनकल्पिकस्य वा तदपेक्षया श्मशानसूत्रम् एवमन्यदपि यथासम्भवमायोज्यम्, शून्यागारे वा गिरिगुहायां वा वृक्षमूले वा कुम्भकारायतनेषु वा 'हुरत्या वा' अन्यत्र वा ग्रामादेर्वस्तिं भिक्षु क्वचिद्विहन्तं गृहपतिरुपसंक्रम्य विनेयदेशं गला ब्रुयाद् वदेत् यच्च वदेत्तदाह- साधुं श्मशानादिषु पराक्रमणादिकां क्रियां कुर्वाणमुपसङ्क्रम्य-उपेत्य पूर्वस्थितो वा गृहस्थः प्रकृतिभद्रकोऽभ्युपेतसम्यक्त्वः साध्वाचारा पण्डितः साधुमुद्दिश्यैतद्ब्रूयात् - हे आयुष्मन् ! भोः श्रमण ! अहं संसारार्णवमुत्तितीर्षुः खलः- वाक्यालङ्कारे, तवार्थाय युष्मन्निमित्तमशनं वा पानं वा खादिमं वा वस्त्रं वा तद् वा कम्बलं वा पादपुच्छनकं वा समुद्दिश्य - आश्रित्य किं कुर्यादिति दर्शयति-- ' पाणाई 'ति पञ्चेन्द्रि
१८२
।। ३८५ ।।