SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ १।८।२ आचा० प्रदी० AAAA ॥ श्रीविमोक्षाध्ययने द्वितीयोदेशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, स चाकल्पनीयपरित्यागेन भवति, अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यते, अनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू परक्कमेज्ज वा चिट्ठज्ज वा णिसीएज्ज वा तुयट्टेज्ज वा सुसाणंसि वा सुण्णागारंसि | वा रुक्खमूलंसि वा गिरिगुहंसि वा कुंभारायतणंसि वा हरत्था वा कहिंचि विहरमाणं तं भिक्खं उवसंकमित्त गाहावती बया-आउसंतो समणा! अहं खल तव अद्राण असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिगगहं वा कंबलं वा पायपुंछणं वा पाणाई भूताई जीवाई सत्ताई समारंभ | समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठ अभिहडं आहटु चेतेमि आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो समणा!। तं भिक्खु गाहावतिं समणसं सवयसं पडियाइक्खे - आउसंतो गाहावती ! णो खलु ते ||5| ॥३८४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy