________________
१।८।२
आचा० प्रदी०
AAAA
॥ श्रीविमोक्षाध्ययने द्वितीयोदेशकः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके संयमप्रतिपालनाय कुशीलपरित्यागोऽभिहितः, स चाकल्पनीयपरित्यागेन भवति, अतोऽकल्पनीयपरित्यागार्थमिदमुपक्रम्यते, अनेन संबन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से भिक्खू परक्कमेज्ज वा चिट्ठज्ज वा णिसीएज्ज वा तुयट्टेज्ज वा सुसाणंसि वा सुण्णागारंसि | वा रुक्खमूलंसि वा गिरिगुहंसि वा कुंभारायतणंसि वा हरत्था वा कहिंचि विहरमाणं तं भिक्खं उवसंकमित्त गाहावती बया-आउसंतो समणा! अहं खल तव अद्राण असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा पडिगगहं वा कंबलं वा पायपुंछणं वा पाणाई भूताई जीवाई सत्ताई समारंभ | समुद्दिस्स कीयं पामिच्चं अच्छेज्जं अणिसट्ठ अभिहडं आहटु चेतेमि आवसहं वा समुस्सिणामि, से भुंजह वसह आउसंतो समणा!।
तं भिक्खु गाहावतिं समणसं सवयसं पडियाइक्खे - आउसंतो गाहावती ! णो खलु ते ||5| ॥३८४॥