SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० | जमिणं विप्पडिवण्णा मामगं धम्मं पण्णवेमाणा । एत्थ वि जागह अकस्मात् । ___ एवं तेसिं णो सुअक्खाते णो सुपण्णत्ते धम्मे भवति (सू. १९६) 'इहमे गेसिं'ति इह-अस्मिन् - मनुष्यलोके एकेषां-पुरस्कृताशुभकर्मविपाकानामाचरणमाचारो-मोक्षार्थमनुष्ठानविशेषस्तस्य गोचरो-विषयः नो सुष्टु निशान्त:-परिचितो भवति, 'ते इह'त्ति ते अनधीताचारगोचरा भिक्षाचर्याऽस्नानस्वेदमलपरीषहतर्जिताः सुखविहारिभिः शाक्यादिभिरात्मसात्परिणमिताः इह-मनुष्यलोके आरम्भार्थिनो भवन्ति, ते शाक्यादयोऽन्ये वा कुशीलाः सावद्यारम्भार्थिनः, तथा विहारारामतडागकूपकरणौदेशिक भोजनादिभिर्धर्म बदन्तोऽनुवदन्तः, "हण पाणे' जहि प्राणिन इत्येवमपरैर्घातयन्तो धनतश्चापि समनुनानन्तः, 'अदुवा' अथवा अदत्तं परकीयं द्रव्यमगणितविपाकास्तिरोहितशुभाध्यवसायाः आददति गृहन्ति, 'अदुवा वायाओ' अथवा [वाचो] विविधं-नानाप्रकारा युञ्जन्ति, तद्यथा-'अस्थि लोए' अस्ति लोकः-स्थावर जङ्गनात्मकः, तत्र नवखण्डा पृथ्वी सप्तद्वीपा वसुन्धरेत्यादि, अपरे चार्वाका आहुः--नास्ति लोको, मायेन्द्रजालस्वप्न कल्पमेवैतत्सर्वे, नास्ति परलोकानुयायी जीवो, न स्तः शुभाशुभे, सुराङ्गेभ्यो मदशक्तिवद्भूतेभ्य एव चैतन्यमुत्पद्यते इत्यादि । तथा साङ्ख्यादय आहुः-ध्रुवो-नित्यो लोकः, आविर्भावतिरोभावमात्रत्वादुत्पादविनाशयोः, असतोऽनुवादात् सतश्चाविराशात् । शाक्यादयस्त्वाहुः--अध्रुवो [लोको]ऽनित्यः, प्रतिक्षणं विशरारुस्वभावत्वात् , विनाशहेतोरभावात् नित्यस्य च क्रम यौगपद्याभ्यामर्थक्रियायामसामर्थ्यात् । अन्ये पुनः सादिको लोक इति ते चाहुः-प्रलयकाले ॥३७८
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy