________________
आचा प्रदी.
मप्रक्रम्य वाऽन्यगृहाणि' समागन्तव्यं, नात्रागमने खेदो विधेयः, किम्भूतोऽसौ शाक्यादिरिति दर्शयति--"विभत्तं धम्मति विभक्तं-पृथग्भूतं धर्म जुषन्-आचरन् , एतच्च कदाचित्प्रतिश्रयमध्येन 'समेमाणे'त्ति समागच्छन् 'वलेमाणे ति गच्छन् ब्रयाद् यदि बा अशनादि प्रदद्यात् अशनादिदानेन वा निमन्त्रयेदन्यद्वा प्रश्रयवद्वैयावृत्त्यं कुर्यात् , तस्य कुशीलस्य नाभ्युपेयात् , न तेन सह संस्तवमपि कुर्यात् , कथं परम् --अत्यर्थमनाद्रियमाण:-अनादरवान् एवं हि दर्शनशुद्धिर्भवति, ब्रवीम्येतत्पूर्वोक्तम् ॥ १९५॥ ___ यदि वैतद्वक्ष्यमाणमित्याह---
इहमेगेसिं आयारगोयरे णो सुणिसंते भवति । ते इह आरंभट्ठी अणुवयमाणा, हण पाणे || घातमाणा, हणतो यावि समणुजाणमाणा, अदुवा अदिन्नमाइयंति, अदुवा वायाओ विउंजंति, तं जहा-अस्थि लोए, णत्थि लोए, धुवे लोए, अधुवे लोए, सादिए लोए, अणादिए लोए, सपज्जवसिए लोए, अपज्जवसिए लाए, सुकडे ति वा दुकडे ति वा कल्लाणे ति वा पावए ति वा साधू ति वा असाधू ति वा सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा ।।
१ शून्यगृहाणि - पा० । २ द्वा० उपाश्रयात् बै० - पा० ।
॥३७७