________________
प्राचा० प्रदी०
श६५
ॐॐॐAALAAM
दानामेकार्थिकानि प्राणादीनि पदानि, तेषां क्षान्त्यादिकं दशविधं धर्म भिक्षणशीलो भिक्षुर्धर्मकथालब्धिमानाचक्षीत ॥१९१॥ यथा च धर्म कथयेत्तदाह
अणुवीइ भिक्खू धम्ममाइक्खमाणे णो अत्ताणं आसादेज्जा णो परं आसादेज्जा णो अण्णाई पाणाइं भूयाइं जीवाइं सत्ताइं आसादेज्जा ।
से अणासादए अणासादमाणे वज्झमाणाणं पाणाणं भूताणं जीवाणं सत्ताणं जहा से दीवे असंदीणे एवं से भवति सरणं महामुणी। ___ एवं से उद्विते ठितप्पा अणिहे अचले चले अवहिलेस्से परिवए ।
संखाय पेसलं धम्मं दिट्ठिमं परिणिव्वुडे ।
तम्हा संगं ति पासहा । गंथेहिं गढिता णरा विसण्णा कामक्कंता । तम्हा लूहातो णो परिवितसेज्जा । जस्सिमे आरंभा सञ्वतो सव्वताए सुपरिण्णाता भवंति जेसिमे लूसिणो णो परिवित्तसंति, से वंता कोधं च माणं च मायं च लोभं च । एस तिउट्टे वियाहिते त्ति बेमि (सू. १९२)
ISISASHISISISASIA
॥३६९॥