SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आचा. श६५ प्रदी० AAAAAAA ___ 'सेति स पण्डितो मेधावी निष्ठितार्थों वीरः एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान् निर्जरार्थों सम्यगधिसहेत, क्य पुनर्व्यवस्थितस्य के' परीषहोपसर्गा अभिपते युरिति दर्शयतिआहाराद्यर्थ प्रविष्टस्य 'गिहेसु वा गृहेषु वा उच्चनीचमध्यमावस्थासंसूचकं बहुवचनं, गृहान्तरेषु वा, असन्ती बुद्ध्यादीन् गुणानिति ग्रामास्तेषु वा तदन्तरालेषु वा, नैतेषु करोऽस्तीति नकराणि तेषु तदन्तरालेषु वा, जनानां-लोकानां पदानिस्थानानि येषु ते जनपदाः देशाः अवन्त्यादयः साधुविहरणयोग्याः अर्धषड्विंशतिः तेषु तदन्तरालेषु वा, विहारभूमिगतस्य गच्छतो वा, तदेवं तस्य भिक्षा मादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जना लूषयन्तीति लूषका हिंसका सन्ति-विद्यन्ते, 'अदुवा' अथवा तेषु ग्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शाः तृणस्पर्शदंशमशकशीतोष्णाद्यापादिताः दुःखविशेषाः कदाचित् स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैस्तान स्पर्शान् दुःखविशेषान् धीरःअक्षोभ्योऽधिसहेत नरकादिदुःखभावनयाऽवन्ध्यकर्मोदयापादितं पुनरपि मयैवैतत्सोढव्यमित्याकलय्य सम्यक तितिक्षेतेति । कीदृक्षोऽधिसहेत इत्याह--'ओए समितदंसणे' ओजः-एको रागादिविरहात् सम्यग इतं-प्राप्तं दर्शनमस्येति समितदर्शनः सम्यग्दृष्टिः। ___ एवम्भूतः किमभिसन्ध्य धर्ममाचक्षीत-'दयं लोगस्स' दयां-कृपां लोकस्य-जन्तुलोकस्योपरि द्रव्यतो ज्ञात्वा क्षेत्रतः प्राचीनं प्रतीचीनं दक्षिणमुदीचीनमपरानपि दिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत, कालतो यावज्जीवं, १-ते-वृ० । 55%A5%ॐॐन ॥३६७
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy