________________
१६५
श्राचा प्रदी०
AAAAA-%AE%
AAAAAA
॥ श्रीधूताध्ययने पञ्चमोद्देशकः ॥ उक्तश्चतुर्थोद्देशकः, साम्प्रतं पञ्चम आरभ्यते, अस्य चायमभिसम्बन्धः--इहानन्तरोद्देशके कर्मविधूननार्थ गौरवत्रय- || | विधूननाऽभिहिता, सा चोपसर्गविधूननाव्यतिरेकेण न संपूर्णभावमनुभवति, अत उपसर्गविधूननार्थमिदमुपक्रम्यते, इत्यनेन || सम्बन्धेनायातस्यास्योद्देशकस्यादिवत्रम्--
से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा णगरेसु वा णगरंतरेसु वा जणवएसु वा जणवयंतरेसु वा संतेगतिया जणा लूसगा भवंति अदुवा फासा फुसंति । ते फासे पुट्ठो धीरो अधियासए ओए समितदंसणे।।
दयं लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे विभए किट्टे वेदवी।
से उठ्ठिएसु वा अणुट्ठिएसु वा सुस्सूसमाणेसु पवेदए संति विरतिं उवसमं णिव्वाणं सोयं अज्जवियं मद्दवियं लापवियं अणतिवत्तियं सव्वेसि पाणाणं सव्वेसि भूताणं सव्वेसि जीवाणं सव्वेसि सत्ताणं, अणुवीइ भिक्खू धम्ममाइखेज्जा (सू. १९१)
| ॥३६६॥