________________
आचा०
प्रदी०
'णियट्टमाणा' एके-कर्मोदयात् संयमान्निवर्त्तमाना लिङ्गाद्वाऽनिवर्त्तमाना' यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बाळता न भवति । किम्भूताः बालाः पुनरेवं समर्थयेयुरित्याह-सदसद्विवेको - ज्ञानं तस्माद्भ्रष्टाः, 'दंसणलूसिणो' सम्यग्दर्शन विंध्वसिनः ॥ १८७॥
अपरे पुनर्बाह्य क्रियोपेता अप्यात्मानं नाशयन्तीत्याह-णममाणा वेगे जीवितं विपरिणामेंति ।
पुट्ठा वेगेणियति जीवितस्सेव कारणा ॥
णिक्खतं पितेसिंदुष्णिक्खतं भवति । बालवयणिज्जा हु तेरा पुणो पुणो जाति पकपैति । अधे संभवंता विद्यायमाणा, अहमंसीति विउक्कसे । उदासीणे फरुसं वदंति, पलियं पथे अदुवा थे अतहिं । तं वा मेहावी जाणेज्जा धम्मं (सू. १८८ )
'ममाणा वेगे' नमन्तोऽप्याचार्यादेर्द्रव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदया देके न सर्वे संयमजीवितं विपरिणामयन्ति - अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्ति ।
१ लिङ्गावा, वा शब्दादनिवर्त्तमाना वा= बृ० |
११६१४
॥३६०॥