SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० 'णियट्टमाणा' एके-कर्मोदयात् संयमान्निवर्त्तमाना लिङ्गाद्वाऽनिवर्त्तमाना' यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया बाळता न भवति । किम्भूताः बालाः पुनरेवं समर्थयेयुरित्याह-सदसद्विवेको - ज्ञानं तस्माद्भ्रष्टाः, 'दंसणलूसिणो' सम्यग्दर्शन विंध्वसिनः ॥ १८७॥ अपरे पुनर्बाह्य क्रियोपेता अप्यात्मानं नाशयन्तीत्याह-णममाणा वेगे जीवितं विपरिणामेंति । पुट्ठा वेगेणियति जीवितस्सेव कारणा ॥ णिक्खतं पितेसिंदुष्णिक्खतं भवति । बालवयणिज्जा हु तेरा पुणो पुणो जाति पकपैति । अधे संभवंता विद्यायमाणा, अहमंसीति विउक्कसे । उदासीणे फरुसं वदंति, पलियं पथे अदुवा थे अतहिं । तं वा मेहावी जाणेज्जा धम्मं (सू. १८८ ) 'ममाणा वेगे' नमन्तोऽप्याचार्यादेर्द्रव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कर्मोदया देके न सर्वे संयमजीवितं विपरिणामयन्ति - अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्ति । १ लिङ्गावा, वा शब्दादनिवर्त्तमाना वा= बृ० | ११६१४ ॥३६०॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy