________________
आचा प्रदी०
११६४
वा जाने तथा कोऽन्यो जानीते ?, इत्येवमाचार्यादिक शास्तारं हीलयन्ति' परुष वदन्ति, यदिवा शास्ता-तीर्थकदादिस्तमपि परुषं वदन्ति, तथा चकाचित्स्खलिते नोदिता जगदुः--किमन्यदधिकं तीर्थकद्वक्ष्यत्यस्मद्गलकर्तनादपीत्यादिभिरालापरली कविद्यामदावलेपाच्छास्त्रकृतामपि दषणानि वदेयुः ॥१८५॥ न केवलं शास्तारं परुष वदन्त्यपरानपि साधूनपवदेयुरित्येतदाह-- सीलमंता उवसंता संखाए रीयमाणा । असीला अणुवयमाणस्स बितिया मंदस्स बालिया
RRRRRRRRR
'सीलमंता' शीलम्-अष्टादशशीलासहस्रसङख्य तद्विद्यते येषां ते शीलवन्तः, उपशान्ता:-कषायोपशभात , 'संखाए रोयमाणा' संख्यया-प्रज्ञया रीयमाणाः-संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एव' इत्येवमनुवदतोऽनु-पश्चाद्वदतः पृष्ठतोऽपवदतः पार्श्वस्थादेः द्वितीयैषा मन्दस्य बाळता-मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुयुक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता ॥१८६॥
अपरे च वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारगोचरमावदेयुरिति दर्शयति-- णियट्टमाणा वेगे आयारगोयरमाइक्खंति, णाणभट्ठा दंसणलूसिणो (सू. १८७) १ हीलयन्तः -बृ० । २ तथाहि-पा० । ३ सहनाख्यं-पा० । ४ एते-वृ० । ५ ०तो व०-७० ।
कडकमाल
| ॥३५९॥