SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ १।३।२ - SIRSIA एते भो णगिणा वुत्ता जे लोगसि अगागमणधम्मिणो । आणाए मामगं धम्मं । एस उत्तरवादे इह माणवाणं वियाहिते । एत्थोवरते तं झोसमाणे आयाणिज्जं परिणाय परियारण विगिचति । इह एगेसि एगवरिया होति । तस्थितराइतरेहिं कुलेहिं सुद्धेसणाए सव्वेसणाए से मेधावी ४ परिवए सुभि अदुवा दुभि । अदुवा तत्थ भेरवा पाणा पाणे किलेसंति । ते फासे पुट्ठो धीगे | अधियासेज्जासि त्ति बेमि (सू. १८१) . ___॥धुयस्स बिइमो उद्देसओ समत्तो।। 'चेचा' त्यक्त्वा सर्वा-विस्रोतसिकां परीषहकृतां परीषहापादितान् स्पर्शान-दुःखानुभवान् स्पृशेत्-सम्यगधिसहेत, किम्भूतः ? 'समितदंसणे' सम्यग् इत-प्राप्त दशनं येन स समितदर्शनः, सम्यग्दृष्टिः । __ तत्सहिष्णवश्च किम्भूताः स्युरित्याह--'एते भो' भोः-इत्यामन्त्रणे, एते परीष हसहिष्णवो निग्रन्था भावनग्ना उक्ताः, येऽस्मिन् मनुष्यलोके अनागमनं धर्मो येषां तेऽनागमनधर्माणः, यथाऽऽरोपितप्रतिज्ञाभारवाहित्वाम्म पुनर्ग्रहं प्रति प्रत्यागमनेप्सवः'। १ गृहं प्रत्या० ०। ॥३४७॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy