SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ११६२ आचा प्रदी० -%AAAAAAA-%A | किञ्च-'आणाए' आज्ञाप्यतेऽनयेत्याज्ञा तया मामकं धर्म सम्यग्नुपालयेत् तीर्थकर एवमाह, यदिवा धर्मानुष्ठायी एवमाहधर्म एवैको मामकोऽन्यत्तु पाराक्यमतस्तमाज्ञया-तीर्थकरोपदेशेन सम्यकरोमि, आज्ञया धर्मोऽनुपाल्यत इत्याह- 'एस उत्तरवादे' एषः-अनन्तरोक्तः उत्तरवाद-उत्कृष्टवाद इह मानवानां व्याख्यातः। किश्च-'एत्थोवरते' अत्र-अस्मिन् कर्मधूननोपाये संयमे उप-सामीप्येन रत उपरतस्तदष्टप्रकारं कर्म शोषयन्'-क्षपयन् धर्म चरेत्, 'आयाणिज्ज' आदीयत इत्यादानीयं-कर्म तत्परिज्ञाय मूलोत्तरप्रकृतिभेदतो ज्ञात्वा पर्यायेण-श्रामण्येन विवेचयति-क्षपयति । 'इह एगेसिं'ति इह-अस्मिन् प्रवचने एकेषां शिथिलकर्मणामेकचर्या भवति-एकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषाश्तपश्चरणविशेषाश्च भवन्ति अतस्तावत्प्राभृतिकामधिकृत्याह-'तत्थितरा' तत्र-तस्मिन्नेकाकिविहारे इतरे-सामान्यसाधुभ्यो विशिष्टतरा इतरेषु-अन्तप्रान्तेषु कुलेषु शुद्धषणया दशैषणादोषरहितेनाहारादिना सर्वेषणया सर्वा याऽऽहाराद्युद्गमोत्पादनग्रासैपणारूपा तया सुपरिशुद्धेन विधिना संयमे परिवजन्ति, 'से मेधावी' स मेधावी-मर्यादाव्यवस्थितः संयमे परिव्रजेत्, किश्च-'मुभि' स आहारस्तेष्वितरेषु [कुलेषु] सुरभिर्वा स्यादथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किश्च-'अदुवा तत्थ' [अथवा] तत्रैकाकिविहारित्वे प्रेतभुवि प्रतिमाप्रतिपन्नस्य सतो भैरवा-भयानका यातुधानादि १ झोषयन्-वृ०। AISATERESEASELECTROLOGLE T- CG ॥३४८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy