SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ पाचा १६।२ पदी. AAAAAAAAAA । वाहोरात्रेण ततोऽप्यूल शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्धं विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं नावाप्नोति । ___एवं पूर्वोक्तप्रकारेण स भोगाभिलाषी आन्तरायिकैः कामैः-बहुप्रत्यपायैः आकेवलिका:-असम्पूर्णा, तैः सद्भिरवितीर्णाः संसारं भोगाभिलाषिणः कामैरतृप्ता एव शरीरभेदमवाप्नुवन्ति ॥१७९॥ अपरे तु चरणपरिणाममवाप्य लघुकर्मतया प्रतिक्षणं प्रवर्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह-- __ अहेगे धम्ममादाय आदाणप्पभिति सुप्पणिहिए चरे अप्पलीयमाणे दढे सव्वं रोहिं परिण्णाय । ___ एस पणते महामुणी अतियच्च सव्वओ संग ‘ण महं अस्थिति, इति एगो अहमंसि, जयमाणे, एत्थ विरते अणगारे सव्वतो मुंडे रीयंते जे अचेले पखुिसिते संचिक्खति ओमोयरियाए । से अकुढे वा हए वा लूसिए वा पलियं पगंथं अदुवा पगंथं अतहेहि सद्दफासेहिं इति संखाए एगतरे अण्णतरे अभिण्णाय तितिक्खमाणे परिवए जे य हिरी जे य अहिरीमणा (सू. १८०) READA-A-AAAAAAORIES ॥३४४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy