________________
आचा प्रदी.
१।६।२
KAASHIS
धर्म प्रतिपालयितुं न शक्नुवन्ति, कुत्सितं शीलं येषां ते कुशीलाः ॥१७८॥
एवम्भूताश्च सन्तः किं कुर्युरित्याह--
वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्ज अणुपुत्रेण अगधियासेमाणा परीसहे । दुरहियासए ।
कामे ममायमाणस्स इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे । एवं से अंतराइएहिं कामे हे आकेवलिएहिं अवितिण्णा चेते (सू. १७९) 'वत्यं पडिग्गहंति वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, पतद्ग्रहः-पात्र, कम्बलं-औणिकं कल्पं, पादपुञ्छनकरजोहरणमेतानि निरपेक्षतया व्युत्सृज्य कश्चिदेशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवावलम्बते', कश्चित्ततोऽपि] भ्रश्यति । कथं पुनदुर्लभं चारित्रमवाप्य पुनस्त्यजेयुः? 'अणुपुवेणं'ति परीषहान्--दुरघिलहनीयान् अनुपूर्वेण परिपाट्या योगपद्येन वोदीर्णाननधिसहमाना:-परीषहैर्भग्ना मोक्षमार्ग परित्यजन्ति ।
भोगार्थ त्यक्तवतामपि पापोदयात् यत्स्यात्तदाह--'कामे ममायमाणस्स' कामान्-विरूपानपि सीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् इदानीं-तत्क्षणमेव प्रत्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव अन्तर्मुहर्तेन वा कण्डरीकस्ये१ ०मेवालम्बते-वृ० । २ द्विरूपानपि-पृ० ।
॥३४३॥