SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आचा प्रदी. १।६।२ KAASHIS धर्म प्रतिपालयितुं न शक्नुवन्ति, कुत्सितं शीलं येषां ते कुशीलाः ॥१७८॥ एवम्भूताश्च सन्तः किं कुर्युरित्याह-- वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्ज अणुपुत्रेण अगधियासेमाणा परीसहे । दुरहियासए । कामे ममायमाणस्स इदाणिं वा मुहुत्ते वा अपरिमाणाए भेदे । एवं से अंतराइएहिं कामे हे आकेवलिएहिं अवितिण्णा चेते (सू. १७९) 'वत्यं पडिग्गहंति वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, पतद्ग्रहः-पात्र, कम्बलं-औणिकं कल्पं, पादपुञ्छनकरजोहरणमेतानि निरपेक्षतया व्युत्सृज्य कश्चिदेशविरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवावलम्बते', कश्चित्ततोऽपि] भ्रश्यति । कथं पुनदुर्लभं चारित्रमवाप्य पुनस्त्यजेयुः? 'अणुपुवेणं'ति परीषहान्--दुरघिलहनीयान् अनुपूर्वेण परिपाट्या योगपद्येन वोदीर्णाननधिसहमाना:-परीषहैर्भग्ना मोक्षमार्ग परित्यजन्ति । भोगार्थ त्यक्तवतामपि पापोदयात् यत्स्यात्तदाह--'कामे ममायमाणस्स' कामान्-विरूपानपि सीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् इदानीं-तत्क्षणमेव प्रत्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव अन्तर्मुहर्तेन वा कण्डरीकस्ये१ ०मेवालम्बते-वृ० । २ द्विरूपानपि-पृ० । ॥३४३॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy