________________
आचा० प्रदी०
SAR
१६२
१२%
A
॥ श्रीधूताध्ययने द्वितीयोद्देशकः ॥ उक्तः प्रथमोदेशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धोऽत्रानन्तरोद्देशके निजविधुनना प्रतिपादिता, सा चैवं फलवती स्याद्यदि कर्मविधून[ नं स्याद्, अतःकर्मविधून ]नार्थमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् -
आतुरं लोगमायाए चइत्ता पुव्वसंजोगं हेचा उवसमं वसित्ता बंभचेरंसि वसु वा अणुवसु वा जाणित्तु धम्म अहा तहा अहेगे तमचाइ कुसीला (सू. १७८) _ 'आतुरं'ति लोकं मातापित पुत्रकलत्रादिकं आतुरं-स्नेहानुषङ्गतया वियोगात कार्यावसादेन वा यदिवा जन्तुलोकं कामरोगातुर आदाय ज्ञानेन गृहीत्वा-परिच्छिद्य त्यक्त्वा च पूर्वसंयोगं, तथा हित्वा-उपशममुषित्वापि ब्रह्मचर्ये, किम्भूतः सन् ? 'वसु वा वसुः-सुसाधुः' अनुवसुः-श्रावकः, तदुक्तम्--
"वोतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा ।
सरागो ह्यनुवसुः प्रोकः, स्थविरः श्रावकोऽपि वा ॥१॥ [ 'जाणित्तु' ज्ञात्वा धर्म-श्रुतचारित्राख्यं यथातथावस्थित धर्म प्रतिपद्याप्यथैके मोहोदयानथाविधभस्तिव्यतानियोगेन तं १ वसुः-साधुः-वृ०।
ASHIRSA
ल॥३४२॥