________________
आचा०
।६।१
प्रदी०
"सप्ताह कललं विद्यात् , ततः सप्ताहमवुदम् ।
अर्बुदाजायते पेशी, पेशीतोऽपि घनं भवेत् ॥१॥ तत्र यावत्कललं तावदभिसम्भूताः, पेशी यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्तनादभिनिवृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथादिकं निमित्तमासाधोपलब्धपुण्यपापतयाभिसम्बुद्धाः, ततः सदसद्विवेकं जानाना अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपबृंहित चरणपरिणामाः 'अणुपुत्वेण' अनु. पूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवम् ॥१७६॥
अभिसम्बुद्धं च प्रविजिषुमुपलभ्य यनिजाः कुर्युस्तदर्शयितुमाह-- तं परकमतं परिदेवमाणा मा णे चयाहि इति ते वदंति । छंदोवणीता अज्झोववण्णा अक्कंदकारी जणगा रुदंति । अतारिसे मुणी ओहं तरए जणगा जेण विप्पजढा । सरणं तत्थ णो समेति । कहं नु नाम से तत्थ रमति । एतं गाणं सया समणुवासेज्जासि त्ति बेमि (सू. १७७)
॥ धुयस्स पढमो उद्देसओ समत्तो॥
SSSSSSSSSSSSSSSSS
| ॥३४॥