SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ आचा० ।६।१ प्रदी० "सप्ताह कललं विद्यात् , ततः सप्ताहमवुदम् । अर्बुदाजायते पेशी, पेशीतोऽपि घनं भवेत् ॥१॥ तत्र यावत्कललं तावदभिसम्भूताः, पेशी यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायुशिरोरोमादिक्रमाभिनिवर्तनादभिनिवृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्मश्रवणयोग्यावस्थायां वर्तमाना धर्मकथादिकं निमित्तमासाधोपलब्धपुण्यपापतयाभिसम्बुद्धाः, ततः सदसद्विवेकं जानाना अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थभावनोपबृंहित चरणपरिणामाः 'अणुपुत्वेण' अनु. पूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवम् ॥१७६॥ अभिसम्बुद्धं च प्रविजिषुमुपलभ्य यनिजाः कुर्युस्तदर्शयितुमाह-- तं परकमतं परिदेवमाणा मा णे चयाहि इति ते वदंति । छंदोवणीता अज्झोववण्णा अक्कंदकारी जणगा रुदंति । अतारिसे मुणी ओहं तरए जणगा जेण विप्पजढा । सरणं तत्थ णो समेति । कहं नु नाम से तत्थ रमति । एतं गाणं सया समणुवासेज्जासि त्ति बेमि (सू. १७७) ॥ धुयस्स पढमो उद्देसओ समत्तो॥ SSSSSSSSSSSSSSSSS | ॥३४॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy