________________
भाचा०
११६१
प्रदी०
RECESSESSIP
किच--'एतं पास मुणी' एतत्-प्राण्युपमर्दादिकं पश्य-अवधारय हे मुने ! महद्भयहेतुत्वान्महाभयं, यद्य ततः किमित्याह 'णातिवादेज' नातिपातयेत-न हन्यात कचन प्राणिनं, यत एकस्मिन्नपि प्राणिनि-हन्यमानेऽष्टप्रकारमपि कर्म बध्यते, तच्चानुत्तारसंसारगमनायातो महाभयम् । १७५॥
आयाण भो । सुस्सूस भो ! धूतवादं पवेदयिस्सामि । इह खल्लु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूता अभिसंजाता अभिनिवुट्टा अभिसंवुड्ढा अभिसंबुद्धा अभिणिक्खंता अणुपुव्वेण महामुणी (सू. १७६)
'आयाण भो'त्ति भोः-इति शिष्यामन्त्रणे, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद् आजानीहि--अवधारय, शुश्रूषस्व-- श्रवणेच्छां विधेहि, भोः-इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय, नात्र प्रमादो भवता विधेयो, धृतवादं च कथयिष्याम्यहं, धूतम्--अष्टप्रकारकर्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादस्तं प्रवेदयिष्यामि, कोऽसौ धृतवाद इत्याह-- 'इह खलु'त्ति इहास्मिन् संसारे खलुक्यालङ्कारे आत्मनो भाव आत्मता--जीवास्तिता स्वकृतकर्म परिणतिर्वा तयाऽभिसम्भूता:--सजाताः, तेषु [तेषु] उच्चावचेषु कुलेषु यथास्वं कर्मोदयापादितेषु अभिषेकेण-शुक्रशोणितनिषेकादिक्रमेण', तत्रायं क्रमः--
१०शुक्रनिषे०-० । शुक्रशोणिताभिषेक-मु० ।
॥३३९॥