________________
आचा०
११६१
प्रदी.
णालं पास | अलं तवेतेहिं । एतं पास मुणी ! महब्भयं । णातिवादेज्ज कंचणं (सू. १७५) बहूनि दुःखानि कर्मविपाकापादितानि येषां ते तथा, हुः[यस्मात् ,] यस्मादेवं तस्मात्तत्राऽप्रमादवता भाव्यम् ।
किमित्येवं भूयोऽप्यपदिश्यत इत्याह-'सत्ता कामेहिं माणवा' यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः सक्ताः कामेषु-इच्छामदनरूपेषु मानवा, अतो न पुनरुक्तदोषः। कामासक्ताश्च यदाप्नुवन्ति तदाह-'अबलेण'त्ति बलरहितेन निःसारेणौदारिकेण शरीरेण प्रभङ्गुरेण-स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति ।।
कः पुनः कामेषु रतिं कुर्यादित्याह-'अट्टे' मोहोदयादातः [सः] बहु दुःखं प्राप्तव्यमनेनेति बहुदुःख प्राणी इत्येनं कामानुषङ्ग बालो- रागद्वेषाकुलितः प्रकर्षण करोति ।।
किश्च--'एते रोगे'त्ति एतान्-गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहूनुत्पन्नानिति ज्ञात्वा तद्रोगवेदनयातुराः 'सन्तश्चिकित्साय प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादि'त्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रवर्तेरन् , नैतदवधारयेयुः यथा-स्वकृतावन्ध्यकर्मविपाकोदयादेतत् , तदुपशमाचोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एव ।।
एतदेवाह-'णालं पास ।' पश्यैतद्विमलविवेकावलोकनेन नालं-न समर्थाश्चिकित्साविधयः कर्मोदयोपशमं विधातुं, यद्येवं ततः किं [कर्तव्यमिति दर्शयति-'अल तव' अलं-पर्याप्तं तव-सदसद्विवेकिनः एभिः-पापोपादानभूतैश्चिकित्साविधिभिः।
१-०दनायातु०-पा० ।
ॐॐॐॐॐॐॐॐॐ
८॥